Declension table of ṣaḍviṃśa

Deva

NeuterSingularDualPlural
Nominativeṣaḍviṃśam ṣaḍviṃśe ṣaḍviṃśāni
Vocativeṣaḍviṃśa ṣaḍviṃśe ṣaḍviṃśāni
Accusativeṣaḍviṃśam ṣaḍviṃśe ṣaḍviṃśāni
Instrumentalṣaḍviṃśena ṣaḍviṃśābhyām ṣaḍviṃśaiḥ
Dativeṣaḍviṃśāya ṣaḍviṃśābhyām ṣaḍviṃśebhyaḥ
Ablativeṣaḍviṃśāt ṣaḍviṃśābhyām ṣaḍviṃśebhyaḥ
Genitiveṣaḍviṃśasya ṣaḍviṃśayoḥ ṣaḍviṃśānām
Locativeṣaḍviṃśe ṣaḍviṃśayoḥ ṣaḍviṃśeṣu

Compound ṣaḍviṃśa -

Adverb -ṣaḍviṃśam -ṣaḍviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria