सुबन्तावली ?षडुन्नयनमहातन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाषडुन्नयनमहातन्त्रम् षडुन्नयनमहातन्त्रे षडुन्नयनमहातन्त्राणि
सम्बोधनम्षडुन्नयनमहातन्त्र षडुन्नयनमहातन्त्रे षडुन्नयनमहातन्त्राणि
द्वितीयाषडुन्नयनमहातन्त्रम् षडुन्नयनमहातन्त्रे षडुन्नयनमहातन्त्राणि
तृतीयाषडुन्नयनमहातन्त्रेण षडुन्नयनमहातन्त्राभ्याम् षडुन्नयनमहातन्त्रैः
चतुर्थीषडुन्नयनमहातन्त्राय षडुन्नयनमहातन्त्राभ्याम् षडुन्नयनमहातन्त्रेभ्यः
पञ्चमीषडुन्नयनमहातन्त्रात् षडुन्नयनमहातन्त्राभ्याम् षडुन्नयनमहातन्त्रेभ्यः
षष्ठीषडुन्नयनमहातन्त्रस्य षडुन्नयनमहातन्त्रयोः षडुन्नयनमहातन्त्राणाम्
सप्तमीषडुन्नयनमहातन्त्रे षडुन्नयनमहातन्त्रयोः षडुन्नयनमहातन्त्रेषु

समास षडुन्नयनमहातन्त्र

अव्यय ॰षडुन्नयनमहातन्त्रम् ॰षडुन्नयनमहातन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria