Declension table of ṣaḍripu

Deva

MasculineSingularDualPlural
Nominativeṣaḍripuḥ ṣaḍripū ṣaḍripavaḥ
Vocativeṣaḍripo ṣaḍripū ṣaḍripavaḥ
Accusativeṣaḍripum ṣaḍripū ṣaḍripūn
Instrumentalṣaḍripuṇā ṣaḍripubhyām ṣaḍripubhiḥ
Dativeṣaḍripave ṣaḍripubhyām ṣaḍripubhyaḥ
Ablativeṣaḍripoḥ ṣaḍripubhyām ṣaḍripubhyaḥ
Genitiveṣaḍripoḥ ṣaḍripvoḥ ṣaḍripūṇām
Locativeṣaḍripau ṣaḍripvoḥ ṣaḍripuṣu

Compound ṣaḍripu -

Adverb -ṣaḍripu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria