Declension table of ṣaḍdhātusamīkṣā

Deva

FeminineSingularDualPlural
Nominativeṣaḍdhātusamīkṣā ṣaḍdhātusamīkṣe ṣaḍdhātusamīkṣāḥ
Vocativeṣaḍdhātusamīkṣe ṣaḍdhātusamīkṣe ṣaḍdhātusamīkṣāḥ
Accusativeṣaḍdhātusamīkṣām ṣaḍdhātusamīkṣe ṣaḍdhātusamīkṣāḥ
Instrumentalṣaḍdhātusamīkṣayā ṣaḍdhātusamīkṣābhyām ṣaḍdhātusamīkṣābhiḥ
Dativeṣaḍdhātusamīkṣāyai ṣaḍdhātusamīkṣābhyām ṣaḍdhātusamīkṣābhyaḥ
Ablativeṣaḍdhātusamīkṣāyāḥ ṣaḍdhātusamīkṣābhyām ṣaḍdhātusamīkṣābhyaḥ
Genitiveṣaḍdhātusamīkṣāyāḥ ṣaḍdhātusamīkṣayoḥ ṣaḍdhātusamīkṣāṇām
Locativeṣaḍdhātusamīkṣāyām ṣaḍdhātusamīkṣayoḥ ṣaḍdhātusamīkṣāsu

Adverb -ṣaḍdhātusamīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria