सुबन्तावली ?षड्दर्शिनीनिघण्टु

Roma

पुमान्एकद्विबहु
प्रथमाषड्दर्शिनीनिघण्टुः षड्दर्शिनीनिघण्टू षड्दर्शिनीनिघण्टवः
सम्बोधनम्षड्दर्शिनीनिघण्टो षड्दर्शिनीनिघण्टू षड्दर्शिनीनिघण्टवः
द्वितीयाषड्दर्शिनीनिघण्टुम् षड्दर्शिनीनिघण्टू षड्दर्शिनीनिघण्टून्
तृतीयाषड्दर्शिनीनिघण्टुना षड्दर्शिनीनिघण्टुभ्याम् षड्दर्शिनीनिघण्टुभिः
चतुर्थीषड्दर्शिनीनिघण्टवे षड्दर्शिनीनिघण्टुभ्याम् षड्दर्शिनीनिघण्टुभ्यः
पञ्चमीषड्दर्शिनीनिघण्टोः षड्दर्शिनीनिघण्टुभ्याम् षड्दर्शिनीनिघण्टुभ्यः
षष्ठीषड्दर्शिनीनिघण्टोः षड्दर्शिनीनिघण्ट्वोः षड्दर्शिनीनिघण्टूनाम्
सप्तमीषड्दर्शिनीनिघण्टौ षड्दर्शिनीनिघण्ट्वोः षड्दर्शिनीनिघण्टुषु

समास षड्दर्शिनीनिघण्टु

अव्यय ॰षड्दर्शिनीनिघण्टु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria