Declension table of ?ṣaḍbhujā

Deva

FeminineSingularDualPlural
Nominativeṣaḍbhujā ṣaḍbhuje ṣaḍbhujāḥ
Vocativeṣaḍbhuje ṣaḍbhuje ṣaḍbhujāḥ
Accusativeṣaḍbhujām ṣaḍbhuje ṣaḍbhujāḥ
Instrumentalṣaḍbhujayā ṣaḍbhujābhyām ṣaḍbhujābhiḥ
Dativeṣaḍbhujāyai ṣaḍbhujābhyām ṣaḍbhujābhyaḥ
Ablativeṣaḍbhujāyāḥ ṣaḍbhujābhyām ṣaḍbhujābhyaḥ
Genitiveṣaḍbhujāyāḥ ṣaḍbhujayoḥ ṣaḍbhujānām
Locativeṣaḍbhujāyām ṣaḍbhujayoḥ ṣaḍbhujāsu

Adverb -ṣaḍbhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria