Declension table of ṣaḍbhuja

Deva

MasculineSingularDualPlural
Nominativeṣaḍbhujaḥ ṣaḍbhujau ṣaḍbhujāḥ
Vocativeṣaḍbhuja ṣaḍbhujau ṣaḍbhujāḥ
Accusativeṣaḍbhujam ṣaḍbhujau ṣaḍbhujān
Instrumentalṣaḍbhujena ṣaḍbhujābhyām ṣaḍbhujaiḥ ṣaḍbhujebhiḥ
Dativeṣaḍbhujāya ṣaḍbhujābhyām ṣaḍbhujebhyaḥ
Ablativeṣaḍbhujāt ṣaḍbhujābhyām ṣaḍbhujebhyaḥ
Genitiveṣaḍbhujasya ṣaḍbhujayoḥ ṣaḍbhujānām
Locativeṣaḍbhuje ṣaḍbhujayoḥ ṣaḍbhujeṣu

Compound ṣaḍbhuja -

Adverb -ṣaḍbhujam -ṣaḍbhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria