Declension table of ?ṣaḍbhāgabhāj

Deva

MasculineSingularDualPlural
Nominativeṣaḍbhāgabhāk ṣaḍbhāgabhājau ṣaḍbhāgabhājaḥ
Vocativeṣaḍbhāgabhāk ṣaḍbhāgabhājau ṣaḍbhāgabhājaḥ
Accusativeṣaḍbhāgabhājam ṣaḍbhāgabhājau ṣaḍbhāgabhājaḥ
Instrumentalṣaḍbhāgabhājā ṣaḍbhāgabhāgbhyām ṣaḍbhāgabhāgbhiḥ
Dativeṣaḍbhāgabhāje ṣaḍbhāgabhāgbhyām ṣaḍbhāgabhāgbhyaḥ
Ablativeṣaḍbhāgabhājaḥ ṣaḍbhāgabhāgbhyām ṣaḍbhāgabhāgbhyaḥ
Genitiveṣaḍbhāgabhājaḥ ṣaḍbhāgabhājoḥ ṣaḍbhāgabhājām
Locativeṣaḍbhāgabhāji ṣaḍbhāgabhājoḥ ṣaḍbhāgabhākṣu

Compound ṣaḍbhāgabhāk -

Adverb -ṣaḍbhāgabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria