Declension table of ṣaḍaśīti

Deva

FeminineSingularDualPlural
Nominativeṣaḍaśītiḥ ṣaḍaśītī ṣaḍaśītayaḥ
Vocativeṣaḍaśīte ṣaḍaśītī ṣaḍaśītayaḥ
Accusativeṣaḍaśītim ṣaḍaśītī ṣaḍaśītīḥ
Instrumentalṣaḍaśītyā ṣaḍaśītibhyām ṣaḍaśītibhiḥ
Dativeṣaḍaśītyai ṣaḍaśītaye ṣaḍaśītibhyām ṣaḍaśītibhyaḥ
Ablativeṣaḍaśītyāḥ ṣaḍaśīteḥ ṣaḍaśītibhyām ṣaḍaśītibhyaḥ
Genitiveṣaḍaśītyāḥ ṣaḍaśīteḥ ṣaḍaśītyoḥ ṣaḍaśītīnām
Locativeṣaḍaśītyām ṣaḍaśītau ṣaḍaśītyoḥ ṣaḍaśītiṣu

Compound ṣaḍaśīti -

Adverb -ṣaḍaśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria