Declension table of ṣaḍaśīta

Deva

NeuterSingularDualPlural
Nominativeṣaḍaśītam ṣaḍaśīte ṣaḍaśītāni
Vocativeṣaḍaśīta ṣaḍaśīte ṣaḍaśītāni
Accusativeṣaḍaśītam ṣaḍaśīte ṣaḍaśītāni
Instrumentalṣaḍaśītena ṣaḍaśītābhyām ṣaḍaśītaiḥ
Dativeṣaḍaśītāya ṣaḍaśītābhyām ṣaḍaśītebhyaḥ
Ablativeṣaḍaśītāt ṣaḍaśītābhyām ṣaḍaśītebhyaḥ
Genitiveṣaḍaśītasya ṣaḍaśītayoḥ ṣaḍaśītānām
Locativeṣaḍaśīte ṣaḍaśītayoḥ ṣaḍaśīteṣu

Compound ṣaḍaśīta -

Adverb -ṣaḍaśītam -ṣaḍaśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria