Declension table of ṣaḍaśīta

Deva

MasculineSingularDualPlural
Nominativeṣaḍaśītaḥ ṣaḍaśītau ṣaḍaśītāḥ
Vocativeṣaḍaśīta ṣaḍaśītau ṣaḍaśītāḥ
Accusativeṣaḍaśītam ṣaḍaśītau ṣaḍaśītān
Instrumentalṣaḍaśītena ṣaḍaśītābhyām ṣaḍaśītaiḥ ṣaḍaśītebhiḥ
Dativeṣaḍaśītāya ṣaḍaśītābhyām ṣaḍaśītebhyaḥ
Ablativeṣaḍaśītāt ṣaḍaśītābhyām ṣaḍaśītebhyaḥ
Genitiveṣaḍaśītasya ṣaḍaśītayoḥ ṣaḍaśītānām
Locativeṣaḍaśīte ṣaḍaśītayoḥ ṣaḍaśīteṣu

Compound ṣaḍaśīta -

Adverb -ṣaḍaśītam -ṣaḍaśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria