सुबन्तावली ?षडर्च

Roma

नपुंसकम्एकद्विबहु
प्रथमाषडर्चम् षडर्चे षडर्चानि
सम्बोधनम्षडर्च षडर्चे षडर्चानि
द्वितीयाषडर्चम् षडर्चे षडर्चानि
तृतीयाषडर्चेन षडर्चाभ्याम् षडर्चैः
चतुर्थीषडर्चाय षडर्चाभ्याम् षडर्चेभ्यः
पञ्चमीषडर्चात् षडर्चाभ्याम् षडर्चेभ्यः
षष्ठीषडर्चस्य षडर्चयोः षडर्चानाम्
सप्तमीषडर्चे षडर्चयोः षडर्चेषु

समास षडर्च

अव्यय ॰षडर्चम् ॰षडर्चात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria