Declension table of ṣaḍaṅghri

Deva

MasculineSingularDualPlural
Nominativeṣaḍaṅghriḥ ṣaḍaṅghrī ṣaḍaṅghrayaḥ
Vocativeṣaḍaṅghre ṣaḍaṅghrī ṣaḍaṅghrayaḥ
Accusativeṣaḍaṅghrim ṣaḍaṅghrī ṣaḍaṅghrīn
Instrumentalṣaḍaṅghriṇā ṣaḍaṅghribhyām ṣaḍaṅghribhiḥ
Dativeṣaḍaṅghraye ṣaḍaṅghribhyām ṣaḍaṅghribhyaḥ
Ablativeṣaḍaṅghreḥ ṣaḍaṅghribhyām ṣaḍaṅghribhyaḥ
Genitiveṣaḍaṅghreḥ ṣaḍaṅghryoḥ ṣaḍaṅghrīṇām
Locativeṣaḍaṅghrau ṣaḍaṅghryoḥ ṣaḍaṅghriṣu

Compound ṣaḍaṅghri -

Adverb -ṣaḍaṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria