Declension table of ṣaḍaṅgaśilpa

Deva

NeuterSingularDualPlural
Nominativeṣaḍaṅgaśilpam ṣaḍaṅgaśilpe ṣaḍaṅgaśilpāni
Vocativeṣaḍaṅgaśilpa ṣaḍaṅgaśilpe ṣaḍaṅgaśilpāni
Accusativeṣaḍaṅgaśilpam ṣaḍaṅgaśilpe ṣaḍaṅgaśilpāni
Instrumentalṣaḍaṅgaśilpena ṣaḍaṅgaśilpābhyām ṣaḍaṅgaśilpaiḥ
Dativeṣaḍaṅgaśilpāya ṣaḍaṅgaśilpābhyām ṣaḍaṅgaśilpebhyaḥ
Ablativeṣaḍaṅgaśilpāt ṣaḍaṅgaśilpābhyām ṣaḍaṅgaśilpebhyaḥ
Genitiveṣaḍaṅgaśilpasya ṣaḍaṅgaśilpayoḥ ṣaḍaṅgaśilpānām
Locativeṣaḍaṅgaśilpe ṣaḍaṅgaśilpayoḥ ṣaḍaṅgaśilpeṣu

Compound ṣaḍaṅgaśilpa -

Adverb -ṣaḍaṅgaśilpam -ṣaḍaṅgaśilpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria