Declension table of ṣaḍaṅgayoga

Deva

MasculineSingularDualPlural
Nominativeṣaḍaṅgayogaḥ ṣaḍaṅgayogau ṣaḍaṅgayogāḥ
Vocativeṣaḍaṅgayoga ṣaḍaṅgayogau ṣaḍaṅgayogāḥ
Accusativeṣaḍaṅgayogam ṣaḍaṅgayogau ṣaḍaṅgayogān
Instrumentalṣaḍaṅgayogena ṣaḍaṅgayogābhyām ṣaḍaṅgayogaiḥ ṣaḍaṅgayogebhiḥ
Dativeṣaḍaṅgayogāya ṣaḍaṅgayogābhyām ṣaḍaṅgayogebhyaḥ
Ablativeṣaḍaṅgayogāt ṣaḍaṅgayogābhyām ṣaḍaṅgayogebhyaḥ
Genitiveṣaḍaṅgayogasya ṣaḍaṅgayogayoḥ ṣaḍaṅgayogānām
Locativeṣaḍaṅgayoge ṣaḍaṅgayogayoḥ ṣaḍaṅgayogeṣu

Compound ṣaḍaṅgayoga -

Adverb -ṣaḍaṅgayogam -ṣaḍaṅgayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria