सुबन्तावली ?षडङ्गक

Roma

नपुंसकम्एकद्विबहु
प्रथमाषडङ्गकम् षडङ्गके षडङ्गकानि
सम्बोधनम्षडङ्गक षडङ्गके षडङ्गकानि
द्वितीयाषडङ्गकम् षडङ्गके षडङ्गकानि
तृतीयाषडङ्गकेन षडङ्गकाभ्याम् षडङ्गकैः
चतुर्थीषडङ्गकाय षडङ्गकाभ्याम् षडङ्गकेभ्यः
पञ्चमीषडङ्गकात् षडङ्गकाभ्याम् षडङ्गकेभ्यः
षष्ठीषडङ्गकस्य षडङ्गकयोः षडङ्गकानाम्
सप्तमीषडङ्गके षडङ्गकयोः षडङ्गकेषु

समास षडङ्गक

अव्यय ॰षडङ्गकम् ॰षडङ्गकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria