Declension table of ṣaḍaṅga

Deva

MasculineSingularDualPlural
Nominativeṣaḍaṅgaḥ ṣaḍaṅgau ṣaḍaṅgāḥ
Vocativeṣaḍaṅga ṣaḍaṅgau ṣaḍaṅgāḥ
Accusativeṣaḍaṅgam ṣaḍaṅgau ṣaḍaṅgān
Instrumentalṣaḍaṅgena ṣaḍaṅgābhyām ṣaḍaṅgaiḥ ṣaḍaṅgebhiḥ
Dativeṣaḍaṅgāya ṣaḍaṅgābhyām ṣaḍaṅgebhyaḥ
Ablativeṣaḍaṅgāt ṣaḍaṅgābhyām ṣaḍaṅgebhyaḥ
Genitiveṣaḍaṅgasya ṣaḍaṅgayoḥ ṣaḍaṅgānām
Locativeṣaḍaṅge ṣaḍaṅgayoḥ ṣaḍaṅgeṣu

Compound ṣaḍaṅga -

Adverb -ṣaḍaṅgam -ṣaḍaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria