सुबन्तावली ?षडधिका

Roma

स्त्रीएकद्विबहु
प्रथमाषडधिका षडधिके षडधिकाः
सम्बोधनम्षडधिके षडधिके षडधिकाः
द्वितीयाषडधिकाम् षडधिके षडधिकाः
तृतीयाषडधिकया षडधिकाभ्याम् षडधिकाभिः
चतुर्थीषडधिकायै षडधिकाभ्याम् षडधिकाभ्यः
पञ्चमीषडधिकायाः षडधिकाभ्याम् षडधिकाभ्यः
षष्ठीषडधिकायाः षडधिकयोः षडधिकानाम्
सप्तमीषडधिकायाम् षडधिकयोः षडधिकासु

अव्यय ॰षडधिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria