Declension table of ṣaḍāyatana

Deva

NeuterSingularDualPlural
Nominativeṣaḍāyatanam ṣaḍāyatane ṣaḍāyatanāni
Vocativeṣaḍāyatana ṣaḍāyatane ṣaḍāyatanāni
Accusativeṣaḍāyatanam ṣaḍāyatane ṣaḍāyatanāni
Instrumentalṣaḍāyatanena ṣaḍāyatanābhyām ṣaḍāyatanaiḥ
Dativeṣaḍāyatanāya ṣaḍāyatanābhyām ṣaḍāyatanebhyaḥ
Ablativeṣaḍāyatanāt ṣaḍāyatanābhyām ṣaḍāyatanebhyaḥ
Genitiveṣaḍāyatanasya ṣaḍāyatanayoḥ ṣaḍāyatanānām
Locativeṣaḍāyatane ṣaḍāyatanayoḥ ṣaḍāyataneṣu

Compound ṣaḍāyatana -

Adverb -ṣaḍāyatanam -ṣaḍāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria