Declension table of ṣaḍāmnāya

Deva

MasculineSingularDualPlural
Nominativeṣaḍāmnāyaḥ ṣaḍāmnāyau ṣaḍāmnāyāḥ
Vocativeṣaḍāmnāya ṣaḍāmnāyau ṣaḍāmnāyāḥ
Accusativeṣaḍāmnāyam ṣaḍāmnāyau ṣaḍāmnāyān
Instrumentalṣaḍāmnāyena ṣaḍāmnāyābhyām ṣaḍāmnāyaiḥ ṣaḍāmnāyebhiḥ
Dativeṣaḍāmnāyāya ṣaḍāmnāyābhyām ṣaḍāmnāyebhyaḥ
Ablativeṣaḍāmnāyāt ṣaḍāmnāyābhyām ṣaḍāmnāyebhyaḥ
Genitiveṣaḍāmnāyasya ṣaḍāmnāyayoḥ ṣaḍāmnāyānām
Locativeṣaḍāmnāye ṣaḍāmnāyayoḥ ṣaḍāmnāyeṣu

Compound ṣaḍāmnāya -

Adverb -ṣaḍāmnāyam -ṣaḍāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria