Declension table of ṣaḍṛtu

Deva

MasculineSingularDualPlural
Nominativeṣaḍṛtuḥ ṣaḍṛtū ṣaḍṛtavaḥ
Vocativeṣaḍṛto ṣaḍṛtū ṣaḍṛtavaḥ
Accusativeṣaḍṛtum ṣaḍṛtū ṣaḍṛtūn
Instrumentalṣaḍṛtunā ṣaḍṛtubhyām ṣaḍṛtubhiḥ
Dativeṣaḍṛtave ṣaḍṛtubhyām ṣaḍṛtubhyaḥ
Ablativeṣaḍṛtoḥ ṣaḍṛtubhyām ṣaḍṛtubhyaḥ
Genitiveṣaḍṛtoḥ ṣaḍṛtvoḥ ṣaḍṛtūnām
Locativeṣaḍṛtau ṣaḍṛtvoḥ ṣaḍṛtuṣu

Compound ṣaḍṛtu -

Adverb -ṣaḍṛtu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria