Declension table of ?ṣṭhīvyat

Deva

NeuterSingularDualPlural
Nominativeṣṭhīvyat ṣṭhīvyantī ṣṭhīvyatī ṣṭhīvyanti
Vocativeṣṭhīvyat ṣṭhīvyantī ṣṭhīvyatī ṣṭhīvyanti
Accusativeṣṭhīvyat ṣṭhīvyantī ṣṭhīvyatī ṣṭhīvyanti
Instrumentalṣṭhīvyatā ṣṭhīvyadbhyām ṣṭhīvyadbhiḥ
Dativeṣṭhīvyate ṣṭhīvyadbhyām ṣṭhīvyadbhyaḥ
Ablativeṣṭhīvyataḥ ṣṭhīvyadbhyām ṣṭhīvyadbhyaḥ
Genitiveṣṭhīvyataḥ ṣṭhīvyatoḥ ṣṭhīvyatām
Locativeṣṭhīvyati ṣṭhīvyatoḥ ṣṭhīvyatsu

Adverb -ṣṭhīvyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria