Declension table of ?ṣṭhīvyat

Deva

MasculineSingularDualPlural
Nominativeṣṭhīvyan ṣṭhīvyantau ṣṭhīvyantaḥ
Vocativeṣṭhīvyan ṣṭhīvyantau ṣṭhīvyantaḥ
Accusativeṣṭhīvyantam ṣṭhīvyantau ṣṭhīvyataḥ
Instrumentalṣṭhīvyatā ṣṭhīvyadbhyām ṣṭhīvyadbhiḥ
Dativeṣṭhīvyate ṣṭhīvyadbhyām ṣṭhīvyadbhyaḥ
Ablativeṣṭhīvyataḥ ṣṭhīvyadbhyām ṣṭhīvyadbhyaḥ
Genitiveṣṭhīvyataḥ ṣṭhīvyatoḥ ṣṭhīvyatām
Locativeṣṭhīvyati ṣṭhīvyatoḥ ṣṭhīvyatsu

Compound ṣṭhīvyat -

Adverb -ṣṭhīvyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria