Declension table of ?ṣṭhīvyantī

Deva

FeminineSingularDualPlural
Nominativeṣṭhīvyantī ṣṭhīvyantyau ṣṭhīvyantyaḥ
Vocativeṣṭhīvyanti ṣṭhīvyantyau ṣṭhīvyantyaḥ
Accusativeṣṭhīvyantīm ṣṭhīvyantyau ṣṭhīvyantīḥ
Instrumentalṣṭhīvyantyā ṣṭhīvyantībhyām ṣṭhīvyantībhiḥ
Dativeṣṭhīvyantyai ṣṭhīvyantībhyām ṣṭhīvyantībhyaḥ
Ablativeṣṭhīvyantyāḥ ṣṭhīvyantībhyām ṣṭhīvyantībhyaḥ
Genitiveṣṭhīvyantyāḥ ṣṭhīvyantyoḥ ṣṭhīvyantīnām
Locativeṣṭhīvyantyām ṣṭhīvyantyoḥ ṣṭhīvyantīṣu

Compound ṣṭhīvyanti - ṣṭhīvyantī -

Adverb -ṣṭhīvyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria