Declension table of ?ṣṭhīvantī

Deva

FeminineSingularDualPlural
Nominativeṣṭhīvantī ṣṭhīvantyau ṣṭhīvantyaḥ
Vocativeṣṭhīvanti ṣṭhīvantyau ṣṭhīvantyaḥ
Accusativeṣṭhīvantīm ṣṭhīvantyau ṣṭhīvantīḥ
Instrumentalṣṭhīvantyā ṣṭhīvantībhyām ṣṭhīvantībhiḥ
Dativeṣṭhīvantyai ṣṭhīvantībhyām ṣṭhīvantībhyaḥ
Ablativeṣṭhīvantyāḥ ṣṭhīvantībhyām ṣṭhīvantībhyaḥ
Genitiveṣṭhīvantyāḥ ṣṭhīvantyoḥ ṣṭhīvantīnām
Locativeṣṭhīvantyām ṣṭhīvantyoḥ ṣṭhīvantīṣu

Compound ṣṭhīvanti - ṣṭhīvantī -

Adverb -ṣṭhīvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria