Declension table of ṛtusaṃhāra

Deva

MasculineSingularDualPlural
Nominativeṛtusaṃhāraḥ ṛtusaṃhārau ṛtusaṃhārāḥ
Vocativeṛtusaṃhāra ṛtusaṃhārau ṛtusaṃhārāḥ
Accusativeṛtusaṃhāram ṛtusaṃhārau ṛtusaṃhārān
Instrumentalṛtusaṃhāreṇa ṛtusaṃhārābhyām ṛtusaṃhāraiḥ ṛtusaṃhārebhiḥ
Dativeṛtusaṃhārāya ṛtusaṃhārābhyām ṛtusaṃhārebhyaḥ
Ablativeṛtusaṃhārāt ṛtusaṃhārābhyām ṛtusaṃhārebhyaḥ
Genitiveṛtusaṃhārasya ṛtusaṃhārayoḥ ṛtusaṃhārāṇām
Locativeṛtusaṃhāre ṛtusaṃhārayoḥ ṛtusaṃhāreṣu

Compound ṛtusaṃhāra -

Adverb -ṛtusaṃhāram -ṛtusaṃhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria