Declension table of ṛtuparṇa

Deva

MasculineSingularDualPlural
Nominativeṛtuparṇaḥ ṛtuparṇau ṛtuparṇāḥ
Vocativeṛtuparṇa ṛtuparṇau ṛtuparṇāḥ
Accusativeṛtuparṇam ṛtuparṇau ṛtuparṇān
Instrumentalṛtuparṇena ṛtuparṇābhyām ṛtuparṇaiḥ ṛtuparṇebhiḥ
Dativeṛtuparṇāya ṛtuparṇābhyām ṛtuparṇebhyaḥ
Ablativeṛtuparṇāt ṛtuparṇābhyām ṛtuparṇebhyaḥ
Genitiveṛtuparṇasya ṛtuparṇayoḥ ṛtuparṇānām
Locativeṛtuparṇe ṛtuparṇayoḥ ṛtuparṇeṣu

Compound ṛtuparṇa -

Adverb -ṛtuparṇam -ṛtuparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria