Declension table of ṛtumatī

Deva

FeminineSingularDualPlural
Nominativeṛtumatī ṛtumatyau ṛtumatyaḥ
Vocativeṛtumati ṛtumatyau ṛtumatyaḥ
Accusativeṛtumatīm ṛtumatyau ṛtumatīḥ
Instrumentalṛtumatyā ṛtumatībhyām ṛtumatībhiḥ
Dativeṛtumatyai ṛtumatībhyām ṛtumatībhyaḥ
Ablativeṛtumatyāḥ ṛtumatībhyām ṛtumatībhyaḥ
Genitiveṛtumatyāḥ ṛtumatyoḥ ṛtumatīnām
Locativeṛtumatyām ṛtumatyoḥ ṛtumatīṣu

Compound ṛtumati - ṛtumatī -

Adverb -ṛtumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria