Declension table of ṛtikara

Deva

NeuterSingularDualPlural
Nominativeṛtikaram ṛtikare ṛtikarāṇi
Vocativeṛtikara ṛtikare ṛtikarāṇi
Accusativeṛtikaram ṛtikare ṛtikarāṇi
Instrumentalṛtikareṇa ṛtikarābhyām ṛtikaraiḥ
Dativeṛtikarāya ṛtikarābhyām ṛtikarebhyaḥ
Ablativeṛtikarāt ṛtikarābhyām ṛtikarebhyaḥ
Genitiveṛtikarasya ṛtikarayoḥ ṛtikarāṇām
Locativeṛtikare ṛtikarayoḥ ṛtikareṣu

Compound ṛtikara -

Adverb -ṛtikaram -ṛtikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria