सुबन्तावली ?ऋतयुज्

Roma

पुमान्एकद्विबहु
प्रथमाऋतयुक् ऋतयुजौ ऋतयुजः
सम्बोधनम्ऋतयुक् ऋतयुजौ ऋतयुजः
द्वितीयाऋतयुजम् ऋतयुजौ ऋतयुजः
तृतीयाऋतयुजा ऋतयुग्भ्याम् ऋतयुग्भिः
चतुर्थीऋतयुजे ऋतयुग्भ्याम् ऋतयुग्भ्यः
पञ्चमीऋतयुजः ऋतयुग्भ्याम् ऋतयुग्भ्यः
षष्ठीऋतयुजः ऋतयुजोः ऋतयुजाम्
सप्तमीऋतयुजि ऋतयुजोः ऋतयुक्षु

समास ऋतयुक्

अव्यय ॰ऋतयुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria