सुबन्तावली ?ऋतयु

Roma

पुमान्एकद्विबहु
प्रथमाऋतयुः ऋतयू ऋतयवः
सम्बोधनम्ऋतयो ऋतयू ऋतयवः
द्वितीयाऋतयुम् ऋतयू ऋतयून्
तृतीयाऋतयुना ऋतयुभ्याम् ऋतयुभिः
चतुर्थीऋतयवे ऋतयुभ्याम् ऋतयुभ्यः
पञ्चमीऋतयोः ऋतयुभ्याम् ऋतयुभ्यः
षष्ठीऋतयोः ऋतय्वोः ऋतयूनाम्
सप्तमीऋतयौ ऋतय्वोः ऋतयुषु

समास ऋतयु

अव्यय ॰ऋतयु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria