सुबन्तावली ?ऋतव्यवता

Roma

स्त्रीएकद्विबहु
प्रथमाऋतव्यवता ऋतव्यवते ऋतव्यवताः
सम्बोधनम्ऋतव्यवते ऋतव्यवते ऋतव्यवताः
द्वितीयाऋतव्यवताम् ऋतव्यवते ऋतव्यवताः
तृतीयाऋतव्यवतया ऋतव्यवताभ्याम् ऋतव्यवताभिः
चतुर्थीऋतव्यवतायै ऋतव्यवताभ्याम् ऋतव्यवताभ्यः
पञ्चमीऋतव्यवतायाः ऋतव्यवताभ्याम् ऋतव्यवताभ्यः
षष्ठीऋतव्यवतायाः ऋतव्यवतयोः ऋतव्यवतानाम्
सप्तमीऋतव्यवतायाम् ऋतव्यवतयोः ऋतव्यवतासु

अव्यय ॰ऋतव्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria