सुबन्तावली ?ऋतव्यवत्

Roma

पुमान्एकद्विबहु
प्रथमाऋतव्यवान् ऋतव्यवन्तौ ऋतव्यवन्तः
सम्बोधनम्ऋतव्यवन् ऋतव्यवन्तौ ऋतव्यवन्तः
द्वितीयाऋतव्यवन्तम् ऋतव्यवन्तौ ऋतव्यवतः
तृतीयाऋतव्यवता ऋतव्यवद्भ्याम् ऋतव्यवद्भिः
चतुर्थीऋतव्यवते ऋतव्यवद्भ्याम् ऋतव्यवद्भ्यः
पञ्चमीऋतव्यवतः ऋतव्यवद्भ्याम् ऋतव्यवद्भ्यः
षष्ठीऋतव्यवतः ऋतव्यवतोः ऋतव्यवताम्
सप्तमीऋतव्यवति ऋतव्यवतोः ऋतव्यवत्सु

समास ऋतव्यवत्

अव्यय ॰ऋतव्यवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria