सुबन्तावली ?ऋतवता

Roma

स्त्रीएकद्विबहु
प्रथमाऋतवता ऋतवते ऋतवताः
सम्बोधनम्ऋतवते ऋतवते ऋतवताः
द्वितीयाऋतवताम् ऋतवते ऋतवताः
तृतीयाऋतवतया ऋतवताभ्याम् ऋतवताभिः
चतुर्थीऋतवतायै ऋतवताभ्याम् ऋतवताभ्यः
पञ्चमीऋतवतायाः ऋतवताभ्याम् ऋतवताभ्यः
षष्ठीऋतवतायाः ऋतवतयोः ऋतवतानाम्
सप्तमीऋतवतायाम् ऋतवतयोः ऋतवतासु

अव्यय ॰ऋतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria