सुबन्तावली ?ऋतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋतवत् ऋतवन्ती ऋतवती ऋतवन्ति
सम्बोधनम्ऋतवत् ऋतवन्ती ऋतवती ऋतवन्ति
द्वितीयाऋतवत् ऋतवन्ती ऋतवती ऋतवन्ति
तृतीयाऋतवता ऋतवद्भ्याम् ऋतवद्भिः
चतुर्थीऋतवते ऋतवद्भ्याम् ऋतवद्भ्यः
पञ्चमीऋतवतः ऋतवद्भ्याम् ऋतवद्भ्यः
षष्ठीऋतवतः ऋतवतोः ऋतवताम्
सप्तमीऋतवति ऋतवतोः ऋतवत्सु

अव्यय ॰ऋतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria