सुबन्तावली ?ऋतवत्

Roma

पुमान्एकद्विबहु
प्रथमाऋतवान् ऋतवन्तौ ऋतवन्तः
सम्बोधनम्ऋतवन् ऋतवन्तौ ऋतवन्तः
द्वितीयाऋतवन्तम् ऋतवन्तौ ऋतवतः
तृतीयाऋतवता ऋतवद्भ्याम् ऋतवद्भिः
चतुर्थीऋतवते ऋतवद्भ्याम् ऋतवद्भ्यः
पञ्चमीऋतवतः ऋतवद्भ्याम् ऋतवद्भ्यः
षष्ठीऋतवतः ऋतवतोः ऋतवताम्
सप्तमीऋतवति ऋतवतोः ऋतवत्सु

समास ऋतवत्

अव्यय ॰ऋतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria