सुबन्तावली ?ऋतवादिन्

Roma

पुमान्एकद्विबहु
प्रथमाऋतवादी ऋतवादिनौ ऋतवादिनः
सम्बोधनम्ऋतवादिन् ऋतवादिनौ ऋतवादिनः
द्वितीयाऋतवादिनम् ऋतवादिनौ ऋतवादिनः
तृतीयाऋतवादिना ऋतवादिभ्याम् ऋतवादिभिः
चतुर्थीऋतवादिने ऋतवादिभ्याम् ऋतवादिभ्यः
पञ्चमीऋतवादिनः ऋतवादिभ्याम् ऋतवादिभ्यः
षष्ठीऋतवादिनः ऋतवादिनोः ऋतवादिनाम्
सप्तमीऋतवादिनि ऋतवादिनोः ऋतवादिषु

समास ऋतवादि

अव्यय ॰ऋतवादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria