सुबन्तावली ?ऋतसात

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋतसातम् ऋतसाते ऋतसातानि
सम्बोधनम्ऋतसात ऋतसाते ऋतसातानि
द्वितीयाऋतसातम् ऋतसाते ऋतसातानि
तृतीयाऋतसातेन ऋतसाताभ्याम् ऋतसातैः
चतुर्थीऋतसाताय ऋतसाताभ्याम् ऋतसातेभ्यः
पञ्चमीऋतसातात् ऋतसाताभ्याम् ऋतसातेभ्यः
षष्ठीऋतसातस्य ऋतसातयोः ऋतसातानाम्
सप्तमीऋतसाते ऋतसातयोः ऋतसातेषु

समास ऋतसात

अव्यय ॰ऋतसातम् ॰ऋतसातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria