सुबन्तावली ?ऋतप्सु आ

Roma

स्त्रीएकद्विबहु
प्रथमाऋतप्सु आ ऋतप्सु ए ऋतप्सु आः
सम्बोधनम्ऋतप्सु ए ऋतप्सु ए ऋतप्सु आः
द्वितीयाऋतप्सु आम् ऋतप्सु ए ऋतप्सु आः
तृतीयाऋतप्सु अया ऋतप्सु आभ्याम् ऋतप्सु आभिः
चतुर्थीऋतप्सु आयै ऋतप्सु आभ्याम् ऋतप्सु आभ्यः
पञ्चमीऋतप्सु आयाः ऋतप्सु आभ्याम् ऋतप्सु आभ्यः
षष्ठीऋतप्सु आयाः ऋतप्सु अयोः ऋतप्सु आनाम्
सप्तमीऋतप्सु आयाम् ऋतप्सु अयोः ऋतप्सु आसु

अव्यय ॰ऋतप्सु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria