सुबन्तावली ?ऋतजुरा

Roma

स्त्रीएकद्विबहु
प्रथमाऋतजुरा ऋतजुरे ऋतजुराः
सम्बोधनम्ऋतजुरे ऋतजुरे ऋतजुराः
द्वितीयाऋतजुराम् ऋतजुरे ऋतजुराः
तृतीयाऋतजुरया ऋतजुराभ्याम् ऋतजुराभिः
चतुर्थीऋतजुरायै ऋतजुराभ्याम् ऋतजुराभ्यः
पञ्चमीऋतजुरायाः ऋतजुराभ्याम् ऋतजुराभ्यः
षष्ठीऋतजुरायाः ऋतजुरयोः ऋतजुराणाम्
सप्तमीऋतजुरायाम् ऋतजुरयोः ऋतजुरासु

अव्यय ॰ऋतजुरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria