Declension table of ṛtadhāman

Deva

NeuterSingularDualPlural
Nominativeṛtadhāma ṛtadhāmnī ṛtadhāmāni
Vocativeṛtadhāman ṛtadhāma ṛtadhāmnī ṛtadhāmāni
Accusativeṛtadhāma ṛtadhāmnī ṛtadhāmāni
Instrumentalṛtadhāmnā ṛtadhāmabhyām ṛtadhāmabhiḥ
Dativeṛtadhāmne ṛtadhāmabhyām ṛtadhāmabhyaḥ
Ablativeṛtadhāmnaḥ ṛtadhāmabhyām ṛtadhāmabhyaḥ
Genitiveṛtadhāmnaḥ ṛtadhāmnoḥ ṛtadhāmnām
Locativeṛtadhāmni ṛtadhāmani ṛtadhāmnoḥ ṛtadhāmasu

Compound ṛtadhāma -

Adverb -ṛtadhāma -ṛtadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria