सुबन्तावली ?ऋतचित्

Roma

पुमान्एकद्विबहु
प्रथमाऋतचित् ऋतचितौ ऋतचितः
सम्बोधनम्ऋतचित् ऋतचितौ ऋतचितः
द्वितीयाऋतचितम् ऋतचितौ ऋतचितः
तृतीयाऋतचिता ऋतचिद्भ्याम् ऋतचिद्भिः
चतुर्थीऋतचिते ऋतचिद्भ्याम् ऋतचिद्भ्यः
पञ्चमीऋतचितः ऋतचिद्भ्याम् ऋतचिद्भ्यः
षष्ठीऋतचितः ऋतचितोः ऋतचिताम्
सप्तमीऋतचिति ऋतचितोः ऋतचित्सु

समास ऋतचित्

अव्यय ॰ऋतचित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria