Declension table of ṛtāyana

Deva

NeuterSingularDualPlural
Nominativeṛtāyanam ṛtāyane ṛtāyanāni
Vocativeṛtāyana ṛtāyane ṛtāyanāni
Accusativeṛtāyanam ṛtāyane ṛtāyanāni
Instrumentalṛtāyanena ṛtāyanābhyām ṛtāyanaiḥ
Dativeṛtāyanāya ṛtāyanābhyām ṛtāyanebhyaḥ
Ablativeṛtāyanāt ṛtāyanābhyām ṛtāyanebhyaḥ
Genitiveṛtāyanasya ṛtāyanayoḥ ṛtāyanānām
Locativeṛtāyane ṛtāyanayoḥ ṛtāyaneṣu

Compound ṛtāyana -

Adverb -ṛtāyanam -ṛtāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria