Declension table of ṛtāvan

Deva

NeuterSingularDualPlural
Nominativeṛtāva ṛtāvnī ṛtāvanī ṛtāvāni
Vocativeṛtāvan ṛtāva ṛtāvnī ṛtāvanī ṛtāvāni
Accusativeṛtāva ṛtāvnī ṛtāvanī ṛtāvāni
Instrumentalṛtāvnā ṛtāvabhyām ṛtāvabhiḥ
Dativeṛtāvne ṛtāvabhyām ṛtāvabhyaḥ
Ablativeṛtāvnaḥ ṛtāvabhyām ṛtāvabhyaḥ
Genitiveṛtāvnaḥ ṛtāvnoḥ ṛtāvnām
Locativeṛtāvni ṛtāvani ṛtāvnoḥ ṛtāvasu

Compound ṛtāva -

Adverb -ṛtāva -ṛtāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria