Declension table of ṛtāvṛdh

Deva

NeuterSingularDualPlural
Nominativeṛtāvṛt ṛtāvṛdhī ṛtāvṛndhi
Vocativeṛtāvṛt ṛtāvṛdhī ṛtāvṛndhi
Accusativeṛtāvṛt ṛtāvṛdhī ṛtāvṛndhi
Instrumentalṛtāvṛdhā ṛtāvṛdbhyām ṛtāvṛdbhiḥ
Dativeṛtāvṛdhe ṛtāvṛdbhyām ṛtāvṛdbhyaḥ
Ablativeṛtāvṛdhaḥ ṛtāvṛdbhyām ṛtāvṛdbhyaḥ
Genitiveṛtāvṛdhaḥ ṛtāvṛdhoḥ ṛtāvṛdhām
Locativeṛtāvṛdhi ṛtāvṛdhoḥ ṛtāvṛtsu

Compound ṛtāvṛt -

Adverb -ṛtāvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria