Declension table of ?ṛtambharaprajñā

Deva

FeminineSingularDualPlural
Nominativeṛtambharaprajñā ṛtambharaprajñe ṛtambharaprajñāḥ
Vocativeṛtambharaprajñe ṛtambharaprajñe ṛtambharaprajñāḥ
Accusativeṛtambharaprajñām ṛtambharaprajñe ṛtambharaprajñāḥ
Instrumentalṛtambharaprajñayā ṛtambharaprajñābhyām ṛtambharaprajñābhiḥ
Dativeṛtambharaprajñāyai ṛtambharaprajñābhyām ṛtambharaprajñābhyaḥ
Ablativeṛtambharaprajñāyāḥ ṛtambharaprajñābhyām ṛtambharaprajñābhyaḥ
Genitiveṛtambharaprajñāyāḥ ṛtambharaprajñayoḥ ṛtambharaprajñānām
Locativeṛtambharaprajñāyām ṛtambharaprajñayoḥ ṛtambharaprajñāsu

Adverb -ṛtambharaprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria