Declension table of ṛtambhara

Deva

MasculineSingularDualPlural
Nominativeṛtambharaḥ ṛtambharau ṛtambharāḥ
Vocativeṛtambhara ṛtambharau ṛtambharāḥ
Accusativeṛtambharam ṛtambharau ṛtambharān
Instrumentalṛtambhareṇa ṛtambharābhyām ṛtambharaiḥ ṛtambharebhiḥ
Dativeṛtambharāya ṛtambharābhyām ṛtambharebhyaḥ
Ablativeṛtambharāt ṛtambharābhyām ṛtambharebhyaḥ
Genitiveṛtambharasya ṛtambharayoḥ ṛtambharāṇām
Locativeṛtambhare ṛtambharayoḥ ṛtambhareṣu

Compound ṛtambhara -

Adverb -ṛtambharam -ṛtambharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria