सुबन्तावली ?ऋफत्

Roma

पुमान्एकद्विबहु
प्रथमाऋफन् ऋफन्तौ ऋफन्तः
सम्बोधनम्ऋफन् ऋफन्तौ ऋफन्तः
द्वितीयाऋफन्तम् ऋफन्तौ ऋफतः
तृतीयाऋफता ऋफद्भ्याम् ऋफद्भिः
चतुर्थीऋफते ऋफद्भ्याम् ऋफद्भ्यः
पञ्चमीऋफतः ऋफद्भ्याम् ऋफद्भ्यः
षष्ठीऋफतः ऋफतोः ऋफताम्
सप्तमीऋफति ऋफतोः ऋफत्सु

समास ऋफत्

अव्यय ॰ऋफन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria