Declension table of ṛkprātiśākhya

Deva

NeuterSingularDualPlural
Nominativeṛkprātiśākhyam ṛkprātiśākhye ṛkprātiśākhyāni
Vocativeṛkprātiśākhya ṛkprātiśākhye ṛkprātiśākhyāni
Accusativeṛkprātiśākhyam ṛkprātiśākhye ṛkprātiśākhyāni
Instrumentalṛkprātiśākhyena ṛkprātiśākhyābhyām ṛkprātiśākhyaiḥ
Dativeṛkprātiśākhyāya ṛkprātiśākhyābhyām ṛkprātiśākhyebhyaḥ
Ablativeṛkprātiśākhyāt ṛkprātiśākhyābhyām ṛkprātiśākhyebhyaḥ
Genitiveṛkprātiśākhyasya ṛkprātiśākhyayoḥ ṛkprātiśākhyānām
Locativeṛkprātiśākhye ṛkprātiśākhyayoḥ ṛkprātiśākhyeṣu

Compound ṛkprātiśākhya -

Adverb -ṛkprātiśākhyam -ṛkprātiśākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria