Declension table of ṛjurekhā

Deva

FeminineSingularDualPlural
Nominativeṛjurekhā ṛjurekhe ṛjurekhāḥ
Vocativeṛjurekhe ṛjurekhe ṛjurekhāḥ
Accusativeṛjurekhām ṛjurekhe ṛjurekhāḥ
Instrumentalṛjurekhayā ṛjurekhābhyām ṛjurekhābhiḥ
Dativeṛjurekhāyai ṛjurekhābhyām ṛjurekhābhyaḥ
Ablativeṛjurekhāyāḥ ṛjurekhābhyām ṛjurekhābhyaḥ
Genitiveṛjurekhāyāḥ ṛjurekhayoḥ ṛjurekhāṇām
Locativeṛjurekhāyām ṛjurekhayoḥ ṛjurekhāsu

Adverb -ṛjurekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria